A 958-16 Śatrunāśakarakālīkavaca

Manuscript culture infobox

Filmed in: A 958/16
Title: Śatrunāśakarakālīkavaca
Dimensions: 24.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/1523
Remarks: as Rudrayāmala, Kālīkalpa; =E 1533/28

Reel No. A 958/16

Inventory No. 63855

Title Śatrunāśakarakālikavaca

Remarks according to the colophon, extracted from rudrayāmalakālikalpa

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures on the lower right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1523

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīkālyai namaḥ || ||


kailāśasi(!)kharāśī(!)naṃ śaṃkaraṃ varadaṃ śivaṃ ||

devī papra[c]cha sarvajñaṃ devadevaṃ maheśvara⟨ṃ⟩m || 1 ||


devy uvāca ||


bhagavan devadeveśa devānāṃ mokṣada prabho ||

prabrūhi me mahābhāga gopyaṃ yadyapi me prabho || 2 ||


śatrūṇāṃ yena nāśah syād ātmano rakṣataṃ(!) bhavet ||

paramaiśvaryam atulaṃ labhed yena hitaṃ vada || 3 || (fol. 1r1–5)


End

prokṣaṃ vai vāmapādena daridro bhavati dhruvaṃ ||

vairināśakaraṃ prokta[ṃ] kavacaṃ vaśyakārakaṃ ||


paramaiśvaryadaṃ caiva putrapautrādivṛddhidaṃ ||

prabhātasamaye caiva pūjākāle ca yatnataḥ ||


sāyaṃkāle tathā pāṭhāt sarvasiddhi[ṃ] bhavet dhruvaṃ ||

śatrur uccāṭanaṃ yāti deśād yāddā(!)pi cyuto bhavet ||


paścāt kiṃ kiyatām eti sabhyaṃ satyena śaṃśayaḥ(!) ||

śatruśā(!) śaṃkare deve sarvasampatkare śubhe ||


sarvadevastute devī kālike tvaṃ namāmy aham || || (fol. 3v4–8)


Colophon

iti rudrayāmale kālikalpe śatrunāśakaraṃ kālikavacaṃ saṃpūrṇaṃ śubhaṃ || || (fol. 3v8 and on the side)

Microfilm Details

Reel No. A 958/16

Date of Filming 22-10-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 05-06-2012

Bibliography