A 958-16 Śatrunāśakarakālīkavaca
Manuscript culture infobox
Filmed in: A 958/16
Title: Śatrunāśakarakālīkavaca
Dimensions: 24.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/1523
Remarks: as Rudrayāmala, Kālīkalpa; =E 1533/28
Reel No. A 958/16
Inventory No. 63855
Title Śatrunāśakarakālikavaca
Remarks according to the colophon, extracted from rudrayāmalakālikalpa
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 11.0 cm
Binding Hole(s)
Folios 3
Lines per Folio 7
Foliation figures on the lower right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1523
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīkālyai namaḥ || ||
kailāśasi(!)kharāśī(!)naṃ śaṃkaraṃ varadaṃ śivaṃ ||
devī papra[c]cha sarvajñaṃ devadevaṃ maheśvara⟨ṃ⟩m || 1 ||
devy uvāca ||
bhagavan devadeveśa devānāṃ mokṣada prabho ||
prabrūhi me mahābhāga gopyaṃ yadyapi me prabho || 2 ||
śatrūṇāṃ yena nāśah syād ātmano rakṣataṃ(!) bhavet ||
paramaiśvaryam atulaṃ labhed yena hitaṃ vada || 3 || (fol. 1r1–5)
End
prokṣaṃ vai vāmapādena daridro bhavati dhruvaṃ ||
vairināśakaraṃ prokta[ṃ] kavacaṃ vaśyakārakaṃ ||
paramaiśvaryadaṃ caiva putrapautrādivṛddhidaṃ ||
prabhātasamaye caiva pūjākāle ca yatnataḥ ||
sāyaṃkāle tathā pāṭhāt sarvasiddhi[ṃ] bhavet dhruvaṃ ||
śatrur uccāṭanaṃ yāti deśād yāddā(!)pi cyuto bhavet ||
paścāt kiṃ kiyatām eti sabhyaṃ satyena śaṃśayaḥ(!) ||
śatruśā(!) śaṃkare deve sarvasampatkare śubhe ||
sarvadevastute devī kālike tvaṃ namāmy aham || || (fol. 3v4–8)
Colophon
iti rudrayāmale kālikalpe śatrunāśakaraṃ kālikavacaṃ saṃpūrṇaṃ śubhaṃ || || (fol. 3v8 and on the side)
Microfilm Details
Reel No. A 958/16
Date of Filming 22-10-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 05-06-2012
Bibliography